वांछित मन्त्र चुनें

स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती । म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥

अंग्रेज़ी लिप्यंतरण

smadabhīśū kaśāvantā viprā naviṣṭhayā matī | maho vājināv arvantā sacāsanam ||

पद पाठ

स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू । कशा॑ऽवन्ता । विप्रा॑ । नवि॑ष्ठया । म॒ती । म॒हः । वा॒जिनौ॑ । अर्व॑न्ता । सचा॑ । अ॒स॒न॒म् ॥ ८.२५.२४

ऋग्वेद » मण्डल:8» सूक्त:25» मन्त्र:24 | अष्टक:6» अध्याय:2» वर्ग:25» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:24


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उपासनाफल दिखलाते हैं।

पदार्थान्वयभाषाः - मैं उपासक (नविष्ठया+मतीः) नूतन-२ बुद्धियों से युक्त (अर्वन्ता) द्विविध इन्द्रिय (सचा) साथ ही (असनम्) प्राप्त किये हुए हूँ। कैसे हैं (अस्मदभीशू) शोभनज्ञान-रज्जुयुक्त (कशावन्ता) विवेककशासंयुक्त (विप्रा) मेधावी विचारशील (महः) बड़े (वाजिनौ) शीघ्रगामी हैं ॥२४॥
भावार्थभाषाः - कर्मेन्द्रिय और ज्ञानन्द्रिय दोनों को शुद्ध कर्मकुशल, विवेकयुक्त और धीर बनावे ॥२४॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनः उपासनाफलं दर्शयति।

पदार्थान्वयभाषाः - अहमुपासकः। नविष्ठया=नूतनतरया। मती=मत्या युक्तौ। द्वौ। अर्वन्ता=अर्वन्तौ=द्विविधाविन्द्रियाश्वौ। सचा=सार्धमेव। असनम्=प्राप्तवानस्मि। कीदृशौ। स्मदभीशू=शोभनरज्जुयुक्तौ। कशावन्ता=बुद्धिकशावन्तौ। विप्रा=विप्रौ। महः=महान्तौ। वाजिनौ=शीघ्रगामिनौ ॥२४॥