Go To Mantra

स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती । म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥

English Transliteration

smadabhīśū kaśāvantā viprā naviṣṭhayā matī | maho vājināv arvantā sacāsanam ||

Pad Path

स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू । कशा॑ऽवन्ता । विप्रा॑ । नवि॑ष्ठया । म॒ती । म॒हः । वा॒जिनौ॑ । अर्व॑न्ता । सचा॑ । अ॒स॒न॒म् ॥ ८.२५.२४

Rigveda » Mandal:8» Sukta:25» Mantra:24 | Ashtak:6» Adhyay:2» Varga:25» Mantra:4 | Mandal:8» Anuvak:4» Mantra:24


Reads times

SHIV SHANKAR SHARMA

पुनः उपासनाफल दिखलाते हैं।

Word-Meaning: - मैं उपासक (नविष्ठया+मतीः) नूतन-२ बुद्धियों से युक्त (अर्वन्ता) द्विविध इन्द्रिय (सचा) साथ ही (असनम्) प्राप्त किये हुए हूँ। कैसे हैं (अस्मदभीशू) शोभनज्ञान-रज्जुयुक्त (कशावन्ता) विवेककशासंयुक्त (विप्रा) मेधावी विचारशील (महः) बड़े (वाजिनौ) शीघ्रगामी हैं ॥२४॥
Connotation: - कर्मेन्द्रिय और ज्ञानन्द्रिय दोनों को शुद्ध कर्मकुशल, विवेकयुक्त और धीर बनावे ॥२४॥
Reads times

SHIV SHANKAR SHARMA

पुनः उपासनाफलं दर्शयति।

Word-Meaning: - अहमुपासकः। नविष्ठया=नूतनतरया। मती=मत्या युक्तौ। द्वौ। अर्वन्ता=अर्वन्तौ=द्विविधाविन्द्रियाश्वौ। सचा=सार्धमेव। असनम्=प्राप्तवानस्मि। कीदृशौ। स्मदभीशू=शोभनरज्जुयुक्तौ। कशावन्ता=बुद्धिकशावन्तौ। विप्रा=विप्रौ। महः=महान्तौ। वाजिनौ=शीघ्रगामिनौ ॥२४॥