वांछित मन्त्र चुनें

इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शव॑: । अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥

अंग्रेज़ी लिप्यंतरण

indra yathā hy asti te parītaṁ nṛto śavaḥ | amṛktā rātiḥ puruhūta dāśuṣe ||

पद पाठ

इन्द्र॑ । यथा॑ । हि । अस्ति॑ । ते॒ । अप॑रिऽइतम् । नृ॒तो॒ इति॑ । शवः॑ । अमृ॑क्ता । रा॒तिः । पु॒रु॒ऽहू॒त॒ । दा॒शुषे॑ ॥ ८.२४.९

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:9 | अष्टक:6» अध्याय:2» वर्ग:16» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

उसका दान दिखलाते हैं।

पदार्थान्वयभाषाः - (नृतो) हे जगन्नर्तक ! (पुरुहूत) बहुसम्पूजित (यथा) जैसे (ते+शवः) तेरी शक्ति (अपरीतम्+हि+अस्ति) अविनाशित अविध्वंसनीय है, वैसा ही (दाशुषे) भक्तजनों के प्रति (रातिः) तेरा दान भी (अमृक्ता) अहिंसित और अनिवारणीय है ॥९॥
भावार्थभाषाः - उसका बल और दान दोनों अविनश्वर हैं ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

तस्य दानं दर्शयति।

पदार्थान्वयभाषाः - हे नृतो=जगन्नर्तक ! हे पुरुहूत=पुरुभिः संपूजित ! यथा। ते=तव। शवः=शक्तिः=सामर्थ्यम्। अपरीतम्+हि+अस्ति। अविनाशितमस्ति। तथा। दाशुषे=भक्तजनं प्रति। तव। रातिर्दानमपि। अमृक्ता=अहिंसिता ॥९॥