Go To Mantra

इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शव॑: । अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥

English Transliteration

indra yathā hy asti te parītaṁ nṛto śavaḥ | amṛktā rātiḥ puruhūta dāśuṣe ||

Pad Path

इन्द्र॑ । यथा॑ । हि । अस्ति॑ । ते॒ । अप॑रिऽइतम् । नृ॒तो॒ इति॑ । शवः॑ । अमृ॑क्ता । रा॒तिः । पु॒रु॒ऽहू॒त॒ । दा॒शुषे॑ ॥ ८.२४.९

Rigveda » Mandal:8» Sukta:24» Mantra:9 | Ashtak:6» Adhyay:2» Varga:16» Mantra:4 | Mandal:8» Anuvak:4» Mantra:9


Reads times

SHIV SHANKAR SHARMA

उसका दान दिखलाते हैं।

Word-Meaning: - (नृतो) हे जगन्नर्तक ! (पुरुहूत) बहुसम्पूजित (यथा) जैसे (ते+शवः) तेरी शक्ति (अपरीतम्+हि+अस्ति) अविनाशित अविध्वंसनीय है, वैसा ही (दाशुषे) भक्तजनों के प्रति (रातिः) तेरा दान भी (अमृक्ता) अहिंसित और अनिवारणीय है ॥९॥
Connotation: - उसका बल और दान दोनों अविनश्वर हैं ॥९॥
Reads times

SHIV SHANKAR SHARMA

तस्य दानं दर्शयति।

Word-Meaning: - हे नृतो=जगन्नर्तक ! हे पुरुहूत=पुरुभिः संपूजित ! यथा। ते=तव। शवः=शक्तिः=सामर्थ्यम्। अपरीतम्+हि+अस्ति। अविनाशितमस्ति। तथा। दाशुषे=भक्तजनं प्रति। तव। रातिर्दानमपि। अमृक्ता=अहिंसिता ॥९॥