देवता: अग्निः 
              ऋषि: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
              छन्द: निचृद्गायत्री 
              स्वर: षड्जः
            
            अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते । आ वाजै॒रुप॑ नो गमत् ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  ayaṁ viśvā abhi śriyo gnir deveṣu patyate | ā vājair upa no gamat ||
                  पद पाठ 
                  
                                अ॒यम् । विश्वाः॑ । अ॒भि । श्रियः॑ । अ॒ग्निः । दे॒वेषु॑ । प॒त्य॒ते॒ । आ । वाजैः॑ । उप॑ । नः॒ । ग॒म॒त् ॥ ८.१०२.९
                  ऋग्वेद » मण्डल:8» सूक्त:102» मन्त्र:9 
                  | अष्टक:6» अध्याय:7» वर्ग:10» मन्त्र:4 
                  | मण्डल:8» अनुवाक:10» मन्त्र:9
                
              
              
                  