Devata: अग्निः 
                Rishi: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
                Chhanda: निचृद्गायत्री 
                Swara: षड्जः
               
          अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते । आ वाजै॒रुप॑ नो गमत् ॥
                             English Transliteration
              
                              Mantra Audio
                ayaṁ viśvā abhi śriyo gnir deveṣu patyate | ā vājair upa no gamat ||
               Pad Path 
              
                            अ॒यम् । विश्वाः॑ । अ॒भि । श्रियः॑ । अ॒ग्निः । दे॒वेषु॑ । प॒त्य॒ते॒ । आ । वाजैः॑ । उप॑ । नः॒ । ग॒म॒त् ॥ ८.१०२.९
                Rigveda » Mandal:8» Sukta:102» Mantra:9 
                | Ashtak:6» Adhyay:7» Varga:10» Mantra:4 
                | Mandal:8» Anuvak:10» Mantra:9
              
            
            
        