वांछित मन्त्र चुनें

ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः। इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥१२॥

अंग्रेज़ी लिप्यंतरण

tā no vājavatīr iṣa āśūn pipṛtam arvataḥ | indram agniṁ ca voḻhave ||

पद पाठ

ता। नः॒। वाज॑ऽवतीः। इषः॑। आ॒शून्। पि॒पृ॒त॒म्। अर्व॑तः। इन्द्र॑म्। अ॒ग्निम्। च॒। वोळ्ह॑वे ॥१२॥

ऋग्वेद » मण्डल:6» सूक्त:60» मन्त्र:12 | अष्टक:4» अध्याय:8» वर्ग:29» मन्त्र:2 | मण्डल:6» अनुवाक:5» मन्त्र:12


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर मनुष्यों को किससे क्या करने योग्य है, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जो (नः) हमारे लिये (वाजवतीः) प्रशस्त विज्ञानयुक्त (इषः) अन्नादि पदार्थों और (आशून्) शीघ्रगामी (अर्वतः) घोड़ों को (पिपृतम्) पूर्ण करते हैं (ता) उन (इन्द्रम्) बिजुली रूप अग्नि (अग्निम्, च) और प्रसिद्ध अग्नि को (वोळ्हवे) विमान आदि यानों को वहाने के लिये संग्र­ह करो ॥१२॥
भावार्थभाषाः - हे मनुष्यो ! तुम बिजुली आदि पदार्थों से विमान आदि यानों को चलाकर इच्छाओं को पूर्ण करो ॥१२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनर्मनुष्यैः केन किं कर्त्तव्यमित्याह ॥

अन्वय:

हे मनुष्या ! यूयं यौ नो वाजवतीरिष आशूनर्वतः पिपृतं तेन्द्रमग्निं च वोळ्हवे सङ्गृह्णीत ॥१२॥

पदार्थान्वयभाषाः - (ता) तौ (नः) अस्मभ्यम् (वाजवतीः) प्रशस्तविज्ञानयुक्तान् (इषः) अन्नादीन् (आशून्) आशुगामिनः (पिपृतम्) पूरयेताम् (अर्वतः) अश्वान् (इन्द्रम्) विद्युतम् (अग्निम्) प्रसिद्धं पावकम् (च) (वोळ्हवे) विमानादियानानां वाहनाय ॥१२॥
भावार्थभाषाः - हे मनुष्या ! यूयं विद्युदादिपदार्थैर्विमानादीनि यानानि चालयित्वेच्छाः पूरयत ॥१२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! तुम्ही विद्युत इत्यादी पदार्थांनी विमान वगैरे याने चालवून इच्छा पूर्ण करा. ॥ १२ ॥