वांछित मन्त्र चुनें

इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम्। आ॒रात्पू॑षन्नसि श्रु॒तः ॥५॥

अंग्रेज़ी लिप्यंतरण

imaṁ ca no gaveṣaṇaṁ sātaye sīṣadho gaṇam | ārāt pūṣann asi śrutaḥ ||

पद पाठ

इ॒मम्। च॒। नः॒। गो॒ऽएष॑णम्। सा॒तये॑। सी॒स॒धः॒। ग॒णम्। आ॒रात्। पू॒ष॒न्। अ॒सि॒। श्रु॒तः ॥५॥

ऋग्वेद » मण्डल:6» सूक्त:56» मन्त्र:5 | अष्टक:4» अध्याय:8» वर्ग:22» मन्त्र:5 | मण्डल:6» अनुवाक:5» मन्त्र:5


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर विद्वान् क्या करे, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे (पूषन्) पुष्टि करनेवाले ! जिससे आप (आरात्) समीप वा दूर से (श्रुतः) सुने हुए (असि) हो इससे (सातये) संविभाग करने के लिये (नः) हमारे (इमम्) इस (गवेषणम्) वाणी आदि पदार्थों की प्रेरणा करनेवाले को तथा (गणम्) अन्य पदार्थों के समूह को (च) भी (सीषधः) साधो ॥५॥
भावार्थभाषाः - हे विद्वन् ! जिससे आप आप्त विद्वानों के गुणों से युक्त हैं, इससे हम मनुष्यों के सङ्घों को विद्वान् करो ॥५॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनर्विद्वान् किं कुर्यादित्याह ॥

अन्वय:

हे पूषन् ! यतस्त्वमाराच्छ्रुतोऽसि तस्मात् सातये न इमं गवेषणं गणं च सीषधः ॥५॥

पदार्थान्वयभाषाः - (इमम्) (च) (नः) अस्माकम् (गवेषणम्) गवां वाचादीनामीषणं येन तम् (सातये) संविभागाय (सीषधः) साधय (गणम्) समूहम् (आरात्) समीपाद्दूराद्वा (पूषन्) पुष्टिकर्त्तः (असि) (श्रुतः) योऽश्रावि सः ॥५॥
भावार्थभाषाः - हे विद्वन् ! यस्माद्भवानाप्तगुणैर्युक्तोऽस्ति तस्मादस्माकं मनुष्याणां सङ्घान् विदुषः करोतु ॥५॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे विद्वानांनो ! जसे तुम्ही विद्वानांच्या गुणांनी युक्त आहात तसे आम्हालाही विद्वान करा. ॥ ५ ॥