वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: रेणुः छन्द: त्रिष्टुप् स्वर: धैवतः

ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् । बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो॑ अकृणुत स्व॒युग्भि॑: ॥

अंग्रेज़ी लिप्यंतरण

jaghāna vṛtraṁ svadhitir vaneva ruroja puro aradan na sindhūn | bibheda giriṁ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ ||

पद पाठ

ज॒घान॑ । वृ॒त्रम् । स्वऽधि॑तिः । वना॑ऽइव । रु॒रोज॑ । पुरः॑ । अर॑दत् । न । सिन्धू॑न् । बि॒भेद॑ । गि॒रिम् । नव॑म् । इत् । न । कु॒म्भम् । आ । गाः । इन्द्रः॑ । अ॒कृ॒णु॒त॒ । स्व॒युक्ऽभिः॑ ॥ १०.८९.७

ऋग्वेद » मण्डल:10» सूक्त:89» मन्त्र:7 | अष्टक:8» अध्याय:4» वर्ग:15» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् परमात्मा (वृत्रं जघान) उपासक के पाप को नष्ट कर रहा है (स्वधितिः-वना-इव) वज्र जैसे वनों को नष्ट करता है (पुरः-रुरोज) मन की वासनाओं को भग्न करता है (सिन्धून्-अरदत्-न) स्यन्दमान विषयप्रवृत्तियों को नहीं चलाता है, बाँध देता है (गिरिं बिभेद) ज्ञानप्रकाश को निगलनेवाले अज्ञानान्धकार को छिन्न-भिन्न कर देता है। (नवं कुम्भं न-इत्) नए घड़े के समान (स्वयुग्भिः-गाः-आ-अकृणुत) अपने से योग करनेवाले उपासकों के हेतु-उनके लिये वेदवाणियों को आविष्कृत करता है ॥७॥
भावार्थभाषाः - परमात्मा न केवल अपने उपासकों के साथ योग करता है तथा उनके पापमल और अज्ञानान्धकार को नष्ट करता है, अपितु उनके लिये वेदवाणी को प्रदान करता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् परमात्मा (वृत्रं जघान) उपासकस्य पापम् “पाप्मा वै वृत्रः” (श० १२।१।५।७) हन्ति (स्वधितिः-वना-इव) वज्रो वनानि नाशयति “स्वधितिः वज्रनाम” [निघं० २।२०] (पुरः-रुरोज) मनांसि “मन एव पुरः” [श० १०।३।५।७] मनोवासनाः भनक्ति नाशयति (सिन्धून्-अरदत्-न) स्यन्दमाना विषयप्रवृत्तीर्न चालयति-बध्नाति (गिरिं बिभेद) निगिरति ज्ञानप्रकाशं तमन्धकारं भिनत्ति (नवं कुम्भं न इत्) नवं दृढं घटमिव (स्वयुग्भिः-गाः आ अकृणुत) स्वयोक्तृभिरुपासकैः-तान्-हेतुं मत्त्वा तेभ्य इत्यर्थः, वेदवाचः-आविष्कृणोति ॥७॥