वांछित मन्त्र चुनें

वि॒षं गवां॑ यातु॒धाना॑: पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑: । परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥

अंग्रेज़ी लिप्यंतरण

viṣaṁ gavāṁ yātudhānāḥ pibantv ā vṛścyantām aditaye durevāḥ | parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṁ jayantām ||

पद पाठ

वि॒षम् । गवा॑म् । या॒तु॒ऽधानाः॑ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि॑तये । दुः॒ऽएवाः॑ । परा॑ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा॑ । भा॒गम् । ओष॑धीनाम् । ज॒य॒न्ता॒म् ॥ १०.८७.१८

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:18 | अष्टक:8» अध्याय:4» वर्ग:8» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:18


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यातुधानाः) यातनाधारक (गवां विषं पिबन्तु) गौ आदियों के दूध को न पीवे, किन्तु मूत्र को पीवे (अदितये दुरेवाः) माता बहिन के प्रति दुराचारवाले (परैः-वृश्च्यन्ताम्) पर प्रहारकों द्वारा छिन्न-भिन्न किये जावें (देवः-सविता-एनान् परा ददातु) राजा इनको दण्डदाताओं के लिये सोंप दे (ओषधीनां भागं परा जयन्तु) औषधियों के भाग को प्राप्त हों, अन्य नहीं ॥१८॥
भावार्थभाषाः - यातना देनेवाले को गौ का दूध न दिया जावे, केवल अन्न मिले, प्रहारकों से दण्ड मिले ॥१८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यातुधानाः) यातनाधारकाः (गवां विषं पिबन्तु) गवादीनां दुग्धं तु न पिबन्तु किन्तु मूत्रं पिबन्तु “विषमुदकनाम” [निघ० १।२] (अदितये दुरेवाः) मात्रे स्वस्रे दुराचाराः (परैः-वृश्च्यन्ताम्) परैश्छिद्यन्तां (देवाः सविता-एनान् परा ददातु) सविता प्रजापतिः-प्रजापालको राजा “प्रजापतिर्वै सविता” [गो० १६।५।१७] एतान् दण्डदातृभ्यः समर्पयतु (ओषधीनां भागं परा जयन्तु) ओषधीनां भागं प्राप्नुवन्तु नान्यत् ॥१८॥