Go To Mantra

वि॒षं गवां॑ यातु॒धाना॑: पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑: । परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥

English Transliteration

viṣaṁ gavāṁ yātudhānāḥ pibantv ā vṛścyantām aditaye durevāḥ | parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṁ jayantām ||

Pad Path

वि॒षम् । गवा॑म् । या॒तु॒ऽधानाः॑ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि॑तये । दुः॒ऽएवाः॑ । परा॑ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा॑ । भा॒गम् । ओष॑धीनाम् । ज॒य॒न्ता॒म् ॥ १०.८७.१८

Rigveda » Mandal:10» Sukta:87» Mantra:18 | Ashtak:8» Adhyay:4» Varga:8» Mantra:3 | Mandal:10» Anuvak:7» Mantra:18


Reads times

BRAHMAMUNI

Word-Meaning: - (यातुधानाः) यातनाधारक (गवां विषं पिबन्तु) गौ आदियों के दूध को न पीवे, किन्तु मूत्र को पीवे (अदितये दुरेवाः) माता बहिन के प्रति दुराचारवाले (परैः-वृश्च्यन्ताम्) पर प्रहारकों द्वारा छिन्न-भिन्न किये जावें (देवः-सविता-एनान् परा ददातु) राजा इनको दण्डदाताओं के लिये सोंप दे (ओषधीनां भागं परा जयन्तु) औषधियों के भाग को प्राप्त हों, अन्य नहीं ॥१८॥
Connotation: - यातना देनेवाले को गौ का दूध न दिया जावे, केवल अन्न मिले, प्रहारकों से दण्ड मिले ॥१८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यातुधानाः) यातनाधारकाः (गवां विषं पिबन्तु) गवादीनां दुग्धं तु न पिबन्तु किन्तु मूत्रं पिबन्तु “विषमुदकनाम” [निघ० १।२] (अदितये दुरेवाः) मात्रे स्वस्रे दुराचाराः (परैः-वृश्च्यन्ताम्) परैश्छिद्यन्तां (देवाः सविता-एनान् परा ददातु) सविता प्रजापतिः-प्रजापालको राजा “प्रजापतिर्वै सविता” [गो० १६।५।१७] एतान् दण्डदातृभ्यः समर्पयतु (ओषधीनां भागं परा जयन्तु) ओषधीनां भागं प्राप्नुवन्तु नान्यत् ॥१८॥