वांछित मन्त्र चुनें

तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे । सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥

अंग्रेज़ी लिप्यंतरण

tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave | sūryāṁ yo brahmā vidyāt sa id vādhūyam arhati ||

पद पाठ

तृ॒ष्टम् । ए॒तत् । कटु॑कम् । ए॒तत् । अ॒पा॒ष्ठऽव॑त् । वि॒षऽव॑त् । न । ए॒तत् । अत्त॑वे । सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू॑ऽयम् । अ॒र्ह॒ति॒ ॥ १०.८५.३४

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:34 | अष्टक:8» अध्याय:3» वर्ग:26» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:34


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-ब्रह्मा) जो ब्रह्मज्ञानी (सूर्यां विद्यात्) तेजस्विनी वधू को वेदविधि से विवाही हुई को प्राप्त करता है (सः-इत्) वह ही वोढा पति (वाधूयम्-अर्हति) वधूसम्पर्क को प्राप्त कर सकता है, अन्य नहीं। अन्य के लिये तो (एतत्-तृष्टं कटुकम्) कामवासनावर्धक दाहकर कटुपरिणाम लानेवाले, तथा (अपाष्ठवत्) निस्सार भुस के समान (एतत्-विषवत्) यह विष मिले अन्न की भाँति (न-अत्तवे) खाने भोगने के लिए नहीं है-हानिप्रद है ॥३४॥
भावार्थभाषाः - ज्ञानी मनुष्य ही विवाह को सफल करता है, वह ही वधूपन-भार्या के सम्बन्ध को प्राप्त करने योग्य है। अज्ञानी कामवश विवाह करनेवाले के लिये वह निस्सार भुस के समान दाहवर्धक विष मिले अन्न जैसा है ॥३४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः ब्रह्मा सूर्यां विद्यात्) यो ब्रह्मज्ञानी तेजस्विनीं वधूं वेदविधिना विवाहितां जानाति-प्राप्नोति (सः इत्-वाधूयम्-अर्हति) स एव वोढा पतिर्वधूसम्पर्कं प्राप्तुमर्हति नान्यः, अन्यार्थे तु पापकृत्यं तत्खलु (एतत्-तृष्टं कटुकम्) कामवासनावर्धकं दाहकरं कटुपरिणामकरं (अपाष्ठवत्-एतद्विषवत्-न-अत्तवे) निःसारवत्-बुसवत् तथैतद्विषवद् विषसम्पृक्तान्नमिव भोक्तुं हानिप्रदमस्ति ॥३४॥