Go To Mantra

तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे । सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥

English Transliteration

tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave | sūryāṁ yo brahmā vidyāt sa id vādhūyam arhati ||

Pad Path

तृ॒ष्टम् । ए॒तत् । कटु॑कम् । ए॒तत् । अ॒पा॒ष्ठऽव॑त् । वि॒षऽव॑त् । न । ए॒तत् । अत्त॑वे । सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू॑ऽयम् । अ॒र्ह॒ति॒ ॥ १०.८५.३४

Rigveda » Mandal:10» Sukta:85» Mantra:34 | Ashtak:8» Adhyay:3» Varga:26» Mantra:4 | Mandal:10» Anuvak:7» Mantra:34


Reads times

BRAHMAMUNI

Word-Meaning: - (यः-ब्रह्मा) जो ब्रह्मज्ञानी (सूर्यां विद्यात्) तेजस्विनी वधू को वेदविधि से विवाही हुई को प्राप्त करता है (सः-इत्) वह ही वोढा पति (वाधूयम्-अर्हति) वधूसम्पर्क को प्राप्त कर सकता है, अन्य नहीं। अन्य के लिये तो (एतत्-तृष्टं कटुकम्) कामवासनावर्धक दाहकर कटुपरिणाम लानेवाले, तथा (अपाष्ठवत्) निस्सार भुस के समान (एतत्-विषवत्) यह विष मिले अन्न की भाँति (न-अत्तवे) खाने भोगने के लिए नहीं है-हानिप्रद है ॥३४॥
Connotation: - ज्ञानी मनुष्य ही विवाह को सफल करता है, वह ही वधूपन-भार्या के सम्बन्ध को प्राप्त करने योग्य है। अज्ञानी कामवश विवाह करनेवाले के लिये वह निस्सार भुस के समान दाहवर्धक विष मिले अन्न जैसा है ॥३४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यः ब्रह्मा सूर्यां विद्यात्) यो ब्रह्मज्ञानी तेजस्विनीं वधूं वेदविधिना विवाहितां जानाति-प्राप्नोति (सः इत्-वाधूयम्-अर्हति) स एव वोढा पतिर्वधूसम्पर्कं प्राप्तुमर्हति नान्यः, अन्यार्थे तु पापकृत्यं तत्खलु (एतत्-तृष्टं कटुकम्) कामवासनावर्धकं दाहकरं कटुपरिणामकरं (अपाष्ठवत्-एतद्विषवत्-न-अत्तवे) निःसारवत्-बुसवत् तथैतद्विषवद् विषसम्पृक्तान्नमिव भोक्तुं हानिप्रदमस्ति ॥३४॥