वांछित मन्त्र चुनें

मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः । शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हम् ॥

अंग्रेज़ी लिप्यंतरण

mano asyā ana āsīd dyaur āsīd uta cchadiḥ | śukrāv anaḍvāhāv āstāṁ yad ayāt sūryā gṛham ||

पद पाठ

मनः॑ । अ॒स्याः॒ । अनः॑ । आ॒सी॒त् । द्यौः । आ॒सी॒त् । उ॒त । छ॒दिः । शु॒क्रौ । अ॒न॒ड्वाहौ॑ । आ॒स्ता॒म् । यत् । अया॑त् । सू॒र्या । गृ॒हम् ॥ १०.८५.१०

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:10 | अष्टक:8» अध्याय:3» वर्ग:21» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्याः-अनः) इस तेजस्विनी वधू का शकट-यान गृहस्थ की ओर जाने के लिए (मनः-आसीत्) मन है, मन से ही विहार-विचार करती है, जिससे कि (उत) और (छदिः-द्यौः-आसीत्) मनोरूप शकट का आवरण कामना करता हुआ नर है (अनड्वाहौ) शकट के दो वृषभ मानसिक और शरीरिक पराक्रम हैं (यत् सूर्या गृहम्-अयात्) जब तेजस्विनी वधू पतिगृह को जाती है ॥१०॥
भावार्थभाषाः - वधू का विवाह हो चुकने पर पति के घर जाने के लिए आन्तरिक दृष्टि से यान-गाड़ी मन है और उसका आवरण या रक्षक पति है, मानसिक और शारीरिक पराक्रम विचार और क्रिया गृहस्थ में प्रवेश कराते हैं, इनके बिना गृहस्थ नहीं चला करता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्याः-अवः-मनः-आसीत्) अस्यास्तेजस्विन्या वध्वाः शकटं मनोऽस्ति मनसा विहरति यतः (उत) अपि (छदिः-द्यौः-आसीत्) शकटस्य मनोरूपस्य छदिरावरणं कामयमानो वरोऽस्ति “द्यौः कामयमानो विद्वान्” [ऋ० ६।५२।२ दयानन्दः] (अनड्वाहौ शुक्रौ-आस्ताम्) शकटस्य बलीवर्दौ वृषभौ मानसशारीरिकपराक्रमौ स्तः “शुक्रः पराक्रमः” यजु० १३।५४ दयानन्दः] (यत् सूर्या गृहम्-अयात्) यदा तेजस्विनी वधूः पतिगृहं गच्छति ॥१०॥