वांछित मन्त्र चुनें

अध॒ त्वमि॑न्द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः । रक्षा॑ च नो म॒घोन॑: पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥

अंग्रेज़ी लिप्यंतरण

adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ | rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau ||

पद पाठ

अध॑ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒ऽप॒ते॒ । वज्र॑ऽबाहुः । रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । अ॒ने॒हसः॑ । ते॒ । ह॒रि॒ऽवः॒ । अ॒भिष्टौ॑ ॥ १०.६१.२२

ऋग्वेद » मण्डल:10» सूक्त:61» मन्त्र:22 | अष्टक:8» अध्याय:1» वर्ग:30» मन्त्र:2 | मण्डल:10» अनुवाक:5» मन्त्र:22


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अध) अनन्तर (नृपते-इन्द्र) मुमुक्षुओं के पालक परमात्मन् ! (त्वं वज्रबाहुः-अस्मान् विद्धि) तू ओज का वहन करनेवाला हमें जान कि हम तेरे उपासक हैं (मघोनः-नः-रक्ष च) अध्यात्मयज्ञवाले हम लोगों की रक्षा कर (हरिवः-ते-अभिष्टौ) हे दया-प्रसादवाले, तेरी अभिकाङ्क्षा में वर्तमान (अनेहसः सूरीन् पाहि) हम निष्पाप मेधावी उपासकों की रक्षा कर-अपना आनन्द प्रदान करके ॥२२॥
भावार्थभाषाः - जो परमात्मा के उपासक पापरहित अध्यात्मयज्ञ करनेवाले होते हैं, वे परमात्मा की दया और प्रसाद के पात्र बनते हैं। परमात्मा उन्हें अपना आनन्ददान देकर उनकी रक्षा करता है ॥२२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अध) अनन्तरं (नृपते-इन्द्र) मुमुक्षूणां पालक परमात्मन् ! “नरो ह वै देवविशः” [जै० १।८९] (त्वं वज्रबाहुः-अस्मान् विद्धि) त्वमोजोवाहकः सन् खल्वस्मान् “वज्रं वा ओजः” [श० ८।४।१।२०] जानीहि यद् वयं तवोपासका इति (मघोनः-नः-रक्ष च) अध्यात्मयज्ञवतोऽस्मान् रक्ष “यज्ञेन मघवान्” [तै० सं० ४।४।८।१] (हरिवः-ते-अभिष्टौ-अनेहसः सूरीन् पाहि) हे दयाप्रसादवन् ! तवाभिकाङ्क्षायां वर्तमानान् निष्पापान् मेधाविन उपासकान् पालय स्वानन्ददानेन ॥२२॥