वांछित मन्त्र चुनें

के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् । के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥

अंग्रेज़ी लिप्यंतरण

ke te nara indra ye ta iṣe ye te sumnaṁ sadhanyam iyakṣān | ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṁsye ||

पद पाठ

के । ते । नरः॑ । इ॒न्द्र॒ । ये । ते॒ । इषे॒ । ये । ते॒ । सु॒म्नम् । स॒ऽध॒न्य॑म् । इय॑क्षान् । के । ते॒ । वाजा॑य । अ॒सु॒र्या॑य । हि॒न्वि॒रे॒ । के । अ॒प्ऽसु । स्वासु॑ । उ॒र्वरा॑सु । पौंस्ये॑ ॥ १०.५०.३

ऋग्वेद » मण्डल:10» सूक्त:50» मन्त्र:3 | अष्टक:8» अध्याय:1» वर्ग:9» मन्त्र:3 | मण्डल:10» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र के ते नरः) हे परमात्मन् ! वे तेरे मुमुक्षुजन कौन हैं (ये ते इषे) जो तेरे एषणीय मोक्ष के लिए (सुम्नं सधन्यम्-इयक्षान्) जो अपने को साधु और सधन्य, सफल सङ्गत करते हैं (के ते वाजाय-असुर्याय हिन्विरे) कौन तेरे अमृत अन्नभोग के लिए अपने को प्रेरित करते हैं (के स्वासु-उर्वरासु-अप्सु पौंस्ये) कौन अपनी ऊँची कामनाओं में और आत्मभाव में आत्मा को प्रेरित करते हैं ॥३॥
भावार्थभाषाः - मोक्ष की इच्छा करनेवाले और अपने को उसके अधिकारी बनानेवाले विरले होते हैं, एवं परमात्मा के अमृतभोग को चाहनेवाले अपने को उन्नत किया करते हैं ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र के ते नरः) हे परमात्मन् ! के हि ते नरो मुमुक्षवः सन्ति (ये ते-इषे) ये तव-एषणीयमोक्षाय (सुम्नं सधन्यम्-इयक्षान्) आत्मानं साधुम् “सुम्ने मा धत्तमिति साधौ मा धत्तमित्येवैतदाह” [श० १।८।३।२७] तथा सधन्यं सफलं सङ्गच्छन्ते “इयक्षति गतिकर्मा” [निघ० २।१४] के (ते वाजाय-असुर्याय हिन्विरे) के तव- अमृतान्नभोगाय-प्राणपोषकाय “अमृतोऽन्नं वै वाजः” [जै० २।१९३] आत्मानं प्रेरयन्ति (के स्वासु-उर्वरासु अप्सु पौंस्यै) के खलु स्वासु-उच्चासु कामनासु “आपो वै सर्वे कामाः” [श० ४।५।५।१५] आत्मत्वे च-आत्मानं प्रेरयन्ति ॥३॥