Go To Mantra

के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् । के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥

English Transliteration

ke te nara indra ye ta iṣe ye te sumnaṁ sadhanyam iyakṣān | ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṁsye ||

Pad Path

के । ते । नरः॑ । इ॒न्द्र॒ । ये । ते॒ । इषे॒ । ये । ते॒ । सु॒म्नम् । स॒ऽध॒न्य॑म् । इय॑क्षान् । के । ते॒ । वाजा॑य । अ॒सु॒र्या॑य । हि॒न्वि॒रे॒ । के । अ॒प्ऽसु । स्वासु॑ । उ॒र्वरा॑सु । पौंस्ये॑ ॥ १०.५०.३

Rigveda » Mandal:10» Sukta:50» Mantra:3 | Ashtak:8» Adhyay:1» Varga:9» Mantra:3 | Mandal:10» Anuvak:4» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र के ते नरः) हे परमात्मन् ! वे तेरे मुमुक्षुजन कौन हैं (ये ते इषे) जो तेरे एषणीय मोक्ष के लिए (सुम्नं सधन्यम्-इयक्षान्) जो अपने को साधु और सधन्य, सफल सङ्गत करते हैं (के ते वाजाय-असुर्याय हिन्विरे) कौन तेरे अमृत अन्नभोग के लिए अपने को प्रेरित करते हैं (के स्वासु-उर्वरासु-अप्सु पौंस्ये) कौन अपनी ऊँची कामनाओं में और आत्मभाव में आत्मा को प्रेरित करते हैं ॥३॥
Connotation: - मोक्ष की इच्छा करनेवाले और अपने को उसके अधिकारी बनानेवाले विरले होते हैं, एवं परमात्मा के अमृतभोग को चाहनेवाले अपने को उन्नत किया करते हैं ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र के ते नरः) हे परमात्मन् ! के हि ते नरो मुमुक्षवः सन्ति (ये ते-इषे) ये तव-एषणीयमोक्षाय (सुम्नं सधन्यम्-इयक्षान्) आत्मानं साधुम् “सुम्ने मा धत्तमिति साधौ मा धत्तमित्येवैतदाह” [श० १।८।३।२७] तथा सधन्यं सफलं सङ्गच्छन्ते “इयक्षति गतिकर्मा” [निघ० २।१४] के (ते वाजाय-असुर्याय हिन्विरे) के तव- अमृतान्नभोगाय-प्राणपोषकाय “अमृतोऽन्नं वै वाजः” [जै० २।१९३] आत्मानं प्रेरयन्ति (के स्वासु-उर्वरासु अप्सु पौंस्यै) के खलु स्वासु-उच्चासु कामनासु “आपो वै सर्वे कामाः” [श० ४।५।५।१५] आत्मत्वे च-आत्मानं प्रेरयन्ति ॥३॥