वांछित मन्त्र चुनें

प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥

अंग्रेज़ी लिप्यंतरण

pratyañcam arkam anayañ chacībhir ād it svadhām iṣirām pary apaśyan ||

पद पाठ

प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥ १०.१५७.५

ऋग्वेद » मण्डल:10» सूक्त:157» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:15» मन्त्र:5 | मण्डल:10» अनुवाक:12» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शचीभिः) विद्वान् कर्मों से (अर्कम्) अर्चनीय राजा को (प्रत्यञ्चम्) प्रतिपूजा स्थान को (अनयन्) पहुँचाते हैं, तब (इषिराम्) इष्ट (स्वधाम्) स्वकीय धारण योग्य वृत्ति-भारी दक्षिणा (परि-अपश्यन्) परिप्राप्त करते हैं ॥५॥
भावार्थभाषाः - विद्वान् जन राजा को राजसूययज्ञ द्वारा राजपद पर प्रतिष्ठित कर देते हैं, तो उन्हें अभीष्ट पुष्कल स्थिर जीविका मिलनी चाहिए ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शचीभिः) विद्वांसः कर्मभिः (अर्कम्) अर्चनीयं राजानम् (प्रत्यञ्चम्-अनयन्) प्रतिपूजास्थानं नयन्ति, तदा (इषिरां स्वधाम्) इष्टां स्वकीयधारणयोग्यवृत्तिम् (परि-अपश्यन्) परि प्राप्नुवन्ति ॥५॥