Go To Mantra

प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥

English Transliteration

pratyañcam arkam anayañ chacībhir ād it svadhām iṣirām pary apaśyan ||

Pad Path

प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥ १०.१५७.५

Rigveda » Mandal:10» Sukta:157» Mantra:5 | Ashtak:8» Adhyay:8» Varga:15» Mantra:5 | Mandal:10» Anuvak:12» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (शचीभिः) विद्वान् कर्मों से (अर्कम्) अर्चनीय राजा को (प्रत्यञ्चम्) प्रतिपूजा स्थान को (अनयन्) पहुँचाते हैं, तब (इषिराम्) इष्ट (स्वधाम्) स्वकीय धारण योग्य वृत्ति-भारी दक्षिणा (परि-अपश्यन्) परिप्राप्त करते हैं ॥५॥
Connotation: - विद्वान् जन राजा को राजसूययज्ञ द्वारा राजपद पर प्रतिष्ठित कर देते हैं, तो उन्हें अभीष्ट पुष्कल स्थिर जीविका मिलनी चाहिए ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (शचीभिः) विद्वांसः कर्मभिः (अर्कम्) अर्चनीयं राजानम् (प्रत्यञ्चम्-अनयन्) प्रतिपूजास्थानं नयन्ति, तदा (इषिरां स्वधाम्) इष्टां स्वकीयधारणयोग्यवृत्तिम् (परि-अपश्यन्) परि प्राप्नुवन्ति ॥५॥