वांछित मन्त्र चुनें

इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् । उ॒द्रिणं॑ सिञ्चे॒ अक्षि॑तम् ॥

अंग्रेज़ी लिप्यंतरण

iṣkṛtāhāvam avataṁ suvaratraṁ suṣecanam | udriṇaṁ siñce akṣitam ||

पद पाठ

इष्कृ॑तऽआहावम् । अ॒व॒तम् । सु॒ऽव॒र॒त्रम् । सु॒ऽसे॒च॒नम् । उ॒द्रिण॑म् । सि॒ञ्चे॒ । अक्षि॑तम् ॥ १०.१०१.६

ऋग्वेद » मण्डल:10» सूक्त:101» मन्त्र:6 | अष्टक:8» अध्याय:5» वर्ग:18» मन्त्र:6 | मण्डल:10» अनुवाक:9» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इष्कृतावाहम्) तैयार किये हुए जलाशय (सुवरत्रम्) शोभन आवरणयुक्त-पक्की बाँधवाले (सुषेचनम्) भलीभाँति सींचने के साधनवाले (उद्रिणम्) जल के ऊपर फेंकनेवाले (अक्षितम्) क्षयरहित (अवतम्) कुए को (सिञ्चे) खेत में सींचता हूँ ॥६॥
भावार्थभाषाः - प्रत्येक किसान को अपने-अपने खेत में जल सींचने के लिये अच्छे जलाशय की व्यवस्था करनी चाहिए ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इष्कृताहावम्) निष्कृताहावं संस्कृतजलाशयं (सुवरत्रम्) शोभनावरणयुक्तं (सुषेचनम्) सुष्ठुसेचनसाधनं (उद्रिणम्) जलोत्क्षेपणकं (क्षितम्) क्षयरहितं (अवतम्) कूपम् (सिञ्चे) अहं सिञ्चामि ॥६॥