Go To Mantra

इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् । उ॒द्रिणं॑ सिञ्चे॒ अक्षि॑तम् ॥

English Transliteration

iṣkṛtāhāvam avataṁ suvaratraṁ suṣecanam | udriṇaṁ siñce akṣitam ||

Pad Path

इष्कृ॑तऽआहावम् । अ॒व॒तम् । सु॒ऽव॒र॒त्रम् । सु॒ऽसे॒च॒नम् । उ॒द्रिण॑म् । सि॒ञ्चे॒ । अक्षि॑तम् ॥ १०.१०१.६

Rigveda » Mandal:10» Sukta:101» Mantra:6 | Ashtak:8» Adhyay:5» Varga:18» Mantra:6 | Mandal:10» Anuvak:9» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (इष्कृतावाहम्) तैयार किये हुए जलाशय (सुवरत्रम्) शोभन आवरणयुक्त-पक्की बाँधवाले (सुषेचनम्) भलीभाँति सींचने के साधनवाले (उद्रिणम्) जल के ऊपर फेंकनेवाले (अक्षितम्) क्षयरहित (अवतम्) कुए को (सिञ्चे) खेत में सींचता हूँ ॥६॥
Connotation: - प्रत्येक किसान को अपने-अपने खेत में जल सींचने के लिये अच्छे जलाशय की व्यवस्था करनी चाहिए ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इष्कृताहावम्) निष्कृताहावं संस्कृतजलाशयं (सुवरत्रम्) शोभनावरणयुक्तं (सुषेचनम्) सुष्ठुसेचनसाधनं (उद्रिणम्) जलोत्क्षेपणकं (क्षितम्) क्षयरहितं (अवतम्) कूपम् (सिञ्चे) अहं सिञ्चामि ॥६॥