वांछित मन्त्र चुनें

व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ । यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥

अंग्रेज़ी लिप्यंतरण

vacyante vāṁ kakuhāso jūrṇāyām adhi viṣṭapi | yad vāṁ ratho vibhiṣ patāt ||

मन्त्र उच्चारण
पद पाठ

व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ । यत् । वा॒म् । रथः॑ । विभिः॑ । पता॑त्॥

ऋग्वेद » मण्डल:1» सूक्त:46» मन्त्र:3 | अष्टक:1» अध्याय:3» वर्ग:33» मन्त्र:3 | मण्डल:1» अनुवाक:9» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे कैसे हैं, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे कारीगरो ! जो (जूर्णायां) वृद्धावस्था में वर्त्तमान (ककुहासः) बड़े विद्वान् (वाम्) तुम शिल्पविद्या पढ़ने-पढ़ाने वालों को विद्याओं का (वच्यन्ते) उपदेश करें तो (वाम्) आप लोगों का बनाया हुआ (रथः) विमानादि सवारी (विभिः) पक्षियों के तुल्य (विष्टपि) अन्तरिक्ष में (अधि) ऊपर (पतात्) चलें ॥३॥
भावार्थभाषाः - जो मनुष्य लोग बड़े ज्ञानी के समीप से कारीगरी और शिक्षा को ग्रहण करें तो विमानादि सवारियों को रच के पक्षी के तुल्य आकाश में जाने आने को समर्थ होवें ॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(वच्यन्ते) उच्येरन्। संप्रसा#रणाच्च इत्यत्र वा*छंन्दसि इत्यनुवृत्तेः पूर्वरूपाभावाद्यणादेशः। (वाम्) युवां शिल्पविद्याध्यापकाध्येतारौ (ककुहासः) महान्तो विद्वांसः। ककुहइतिमहन्ना०। निघं० ३।३। (जूर्णायाम्) गन्तुमशक्यायां वृद्धावस्थायाम् (अधि) उपरिभावे (विष्टपि) अन्तरिक्षे (यत्) यः (वाम्) युवयोः (रथः) विमानादियानसमूहः (विभिः) यथा वयन्ति गच्छन्ति ये ते वयः पक्षिणस्तैः (पतात्) गच्छेत् ॥३॥ #[अ० ।६।१।१०७। सं०]*[अ० ६।१।१०५। सं०।]

अन्वय:

पुनस्तौ कीदृशावित्युपदिश्यते।

पदार्थान्वयभाषाः - हे शिल्पिनौ ! यदि जूर्णायां वर्त्तमानाः ककुहासो वां विद्या वच्यन्ते तर्हि वां युवयोरथो विभिः सह विष्टप्यधिपतात् ॥३॥
भावार्थभाषाः - यदि मनुष्याः परमविदुषां सकाशाच्छिल्पविद्यां गृह्णीयुस्तर्हि विमानादियानानि रचयित्वा पक्षिवदाकाशे गन्तु शक्नुयुः ॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे अत्यंत ज्ञानी (लोकांच्या) जवळ कारागिरी व शिक्षण ग्रहण करतील तर विमान वगैरे तयार करून ती पक्ष्याप्रमाणे आकाशात जाण्या-येण्यास समर्थ होतील. ॥ ३ ॥