Go To Mantra

व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ । यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥

English Transliteration

vacyante vāṁ kakuhāso jūrṇāyām adhi viṣṭapi | yad vāṁ ratho vibhiṣ patāt ||

Mantra Audio
Pad Path

व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ । यत् । वा॒म् । रथः॑ । विभिः॑ । पता॑त्॥

Rigveda » Mandal:1» Sukta:46» Mantra:3 | Ashtak:1» Adhyay:3» Varga:33» Mantra:3 | Mandal:1» Anuvak:9» Mantra:3


Reads times

SWAMI DAYANAND SARSWATI

फिर वे कैसे हैं, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे कारीगरो ! जो (जूर्णायां) वृद्धावस्था में वर्त्तमान (ककुहासः) बड़े विद्वान् (वाम्) तुम शिल्पविद्या पढ़ने-पढ़ाने वालों को विद्याओं का (वच्यन्ते) उपदेश करें तो (वाम्) आप लोगों का बनाया हुआ (रथः) विमानादि सवारी (विभिः) पक्षियों के तुल्य (विष्टपि) अन्तरिक्ष में (अधि) ऊपर (पतात्) चलें ॥३॥
Connotation: - जो मनुष्य लोग बड़े ज्ञानी के समीप से कारीगरी और शिक्षा को ग्रहण करें तो विमानादि सवारियों को रच के पक्षी के तुल्य आकाश में जाने आने को समर्थ होवें ॥३॥
Reads times

SWAMI DAYANAND SARSWATI

(वच्यन्ते) उच्येरन्। संप्रसा#रणाच्च इत्यत्र वा*छंन्दसि इत्यनुवृत्तेः पूर्वरूपाभावाद्यणादेशः। (वाम्) युवां शिल्पविद्याध्यापकाध्येतारौ (ककुहासः) महान्तो विद्वांसः। ककुहइतिमहन्ना०। निघं० ३।३। (जूर्णायाम्) गन्तुमशक्यायां वृद्धावस्थायाम् (अधि) उपरिभावे (विष्टपि) अन्तरिक्षे (यत्) यः (वाम्) युवयोः (रथः) विमानादियानसमूहः (विभिः) यथा वयन्ति गच्छन्ति ये ते वयः पक्षिणस्तैः (पतात्) गच्छेत् ॥३॥ #[अ० ।६।१।१०७। सं०]*[अ० ६।१।१०५। सं०।]

Anvay:

पुनस्तौ कीदृशावित्युपदिश्यते।

Word-Meaning: - हे शिल्पिनौ ! यदि जूर्णायां वर्त्तमानाः ककुहासो वां विद्या वच्यन्ते तर्हि वां युवयोरथो विभिः सह विष्टप्यधिपतात् ॥३॥
Connotation: - यदि मनुष्याः परमविदुषां सकाशाच्छिल्पविद्यां गृह्णीयुस्तर्हि विमानादियानानि रचयित्वा पक्षिवदाकाशे गन्तु शक्नुयुः ॥३॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जी माणसे अत्यंत ज्ञानी (लोकांच्या) जवळ कारागिरी व शिक्षण ग्रहण करतील तर विमान वगैरे तयार करून ती पक्ष्याप्रमाणे आकाशात जाण्या-येण्यास समर्थ होतील. ॥ ३ ॥