ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यास॑:। अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्ण॑: पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥
tā vāṁ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ | atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri ||
ता। वा॒म्। वास्तू॑नि। उ॒श्म॒सि॒। गम॑ध्यै। यत्र॑। गावः॑। भूरि॑ऽशृङ्गाः। अ॒यासः॑। अत्र॑। अह॑। तत्। उ॒रु॒ऽगा॒यस्य॑। वृष्णः॑। प॒र॒मम्। प॒दम्। अव॑। भा॒ति॒। भूरि॑ ॥ १.१५४.६
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
गौएँ व किरणें
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे आप्तौ विद्वांसौ यत्रायासो भूरिशृङ्गा गावः सन्ति ता तानि वास्तूनि वां युवयोर्गमध्यै वयमुश्मसि। यदुरुगायस्य वृष्णः परमेश्वरस्य परमं पदं भूर्यवभाति तदत्राह वयमुश्मसि ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
A respectful prayer to the learned.
O absolutely truthful Yogi teachers and preachers! we seek for you those abodes dwelling units, where the multipoint and vastly expanded rays of the sun come freely. It is in such hygienic and clean places that the highest State of Bliss of the many Rishis shined and showered joy.
