Devata: पवमानः सोमः
                Rishi: ऋण0त्रसदस्यू
                Chhanda: द्विपदा विराट् पङ्क्तिः
                Swara: पञ्चमः
                Kaand: ऐन्द्रं काण्डम्
               
          इ꣡न्दुः꣢ पविष्ट꣣ चा꣢रु꣣र्म꣡दा꣢या꣣पा꣢मु꣣प꣡स्थे꣢ क꣣वि꣡र्भ꣢꣯गाय ॥४३१॥
(If you are unable to read the above font properly, please upgrade your operating system.)इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥४३१॥
               Pad Path 
              
              इ꣡न्दुः꣢ । प꣣विष्ट । चा꣡रुः꣢꣯ । म꣡दा꣢꣯य । अ꣣पा꣢म् । उ꣣प꣡स्थे꣢ । उ꣣प꣢ । स्थे꣣ । कविः꣢ । भ꣡गा꣢꣯य ॥४३१॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 431 | (Kauthum)
                   5 »  1 »  5 »   5 | (Ranayaniya) 4 »  9 »  5                
                
              
            
             
        