Devata: इन्द्रः
                Rishi: श्रुतकक्षः सुकक्षो वा आङ्गिरसः
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: ऐन्द्रं काण्डम्
               
          भ꣣द्रं꣡भ꣢द्रं न꣣ आ꣢ भ꣣रे꣢ष꣣मू꣡र्ज꣢ꣳ शतक्रतो । य꣡दि꣢न्द्र मृ꣣ड꣡या꣢सि नः ॥१७३॥
(If you are unable to read the above font properly, please upgrade your operating system.)भद्रंभद्रं न आ भरेषमूर्जꣳ शतक्रतो । यदिन्द्र मृडयासि नः ॥१७३॥
               Pad Path 
              
              भ꣣द्र꣡म्भ꣢द्रं । भ꣣द्रम् । भ꣣द्रम् । नः । आ꣢ । भ꣣र । इ꣡ष꣢꣯म् । ऊ꣡र्ज꣢꣯म् । श꣣तक्रतो । शत । क्रतो । य꣢त् । इ꣣न्द्र । मृड꣡या꣢सि । नः꣣ ॥१७३॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 173 | (Kauthum)
                   2 »  2 »  3 »   9 | (Ranayaniya) 2 »  6 »  9                
                
              
            
             
        