Devata: इन्द्रः
                Rishi: श्रुतकक्षः सुकक्षो वा आङ्गिरसः
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: ऐन्द्रं काण्डम्
               
          इ꣡न्द्रा꣢य꣣ म꣡द्व꣢ने सु꣣तं꣡ परि꣢꣯ ष्टोभन्तु नो꣣ गि꣡रः꣢ । अ꣣र्क꣡म꣢र्चन्तु का꣣र꣡वः꣢ ॥१५८॥
(If you are unable to read the above font properly, please upgrade your operating system.)इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः । अर्कमर्चन्तु कारवः ॥१५८॥
               Pad Path 
              
              इ꣡न्द्रा꣢꣯य । म꣡द्व꣢꣯ने । सु꣣त꣢म् । प꣡रि꣢꣯ । स्तो꣡भन्तु । नः । गि꣡रः꣢꣯ । अ꣣र्क꣢म् । अ꣣र्चन्तु । कार꣡वः꣢ ॥१५८॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 158 | (Kauthum)
                   2 »  2 »  2 »   4 | (Ranayaniya) 2 »  5 »  4                
                
              
            
             
        