वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्रा꣢य꣣ म꣡द्व꣢ने सु꣣तं꣡ परि꣢꣯ ष्टोभन्तु नो꣣ गि꣡रः꣢ । अ꣣र्क꣡म꣢र्चन्तु का꣣र꣡वः꣢ ॥१५८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः । अर्कमर्चन्तु कारवः ॥१५८॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रा꣢꣯य । म꣡द्व꣢꣯ने । सु꣣त꣢म् । प꣡रि꣢꣯ । स्तो꣡भन्तु । नः । गि꣡रः꣢꣯ । अ꣣र्क꣢म् । अ꣣र्चन्तु । कार꣡वः꣢ ॥१५८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 158 | (कौथोम) 2 » 2 » 2 » 4 | (रानायाणीय) 2 » 5 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा की अर्चना का विषय है।

पदार्थान्वयभाषाः -

(मद्वने) आनन्दमय (इन्द्राय) परमैश्वर्यवान् परमात्मा के लिए (सुतम्) अभिषुत भक्तिरूप सोमरस को (नः) हमारी (गिरः) वाणियाँ (परिष्टोभन्तु) तरंगित करें। (अर्कम्) उस अर्चनीय देव की (कारवः) अन्य स्तोता जन भी (अर्चन्तु) मिलकर अर्चना करें ॥४॥

भावार्थभाषाः -

आनन्द प्राप्त करने की कामनावाला मैं प्रेमरस से परिप्लुत हृदयवाला होकर परमानन्दमय परमात्मा के लिए जिन भक्तिरसों को प्रवाहित कर रहा हूँ, उनमें मेरी स्तुति-वाणियाँ मानो तरंगें उत्पन्न कर रही हैं। अन्य स्तोता जन भी उसी प्रकार परमात्मा की अर्चना करें, जिससे सारा ही वातावरण भक्तिमय और संगीत से तरंगित हो जाए ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मर्चनविषयमाह।

पदार्थान्वयभाषाः -

(मद्वने) आनन्दमयाय। माद्यतीति मद्वा, तस्मै। मदी हर्षे धातोः अन्येभ्योऽपि दृश्यते अ० ३।२।७५ इति क्वनिप्। (इन्द्राय) परमैश्वर्यवते परमात्मने (सुतम्) अभिषुतं भक्तिरूपं सोमरसम् (नः) अस्माकम् (गिरः) वाचः (परिष्टोभन्तु) परिवेल्लयन्तु, तरङ्गयन्तु। स्तोभतिः अर्चतिकर्मा। निघं० ३।१४। अर्चनं चात्र तरङ्गणम्। (अर्कम्) अर्चनीयं देवम्। अर्को देवो भवति, यदेनमर्चन्ति। निरु० ५।५। (कारवः) अन्येऽपि स्तोतारः। कारुरिति स्तोतृनाम। निघं० ३।१६। कारुः कर्ता स्तोमानाम्। निरु० ६।५। (अर्चन्तु) संभूय स्तुवन्तु ॥४॥

भावार्थभाषाः -

आनन्दं प्राप्तुकामोऽहं प्रेमरसपरिप्लुतहृदयः परमानन्दमयाय परमात्मने यान् भक्तिरसान् प्रवाहयामि तेषु मदीयाः स्तुतिवाचस्तरङ्गानिवोत्पादयन्ति। अन्येऽपि स्तोतारस्तथैव परमात्मानमर्चन्तु, येन सर्वमपि वातावरणं भक्तिमयं संगीतैस्तरङ्गितं च सम्पद्येत ॥४॥

टिप्पणी: १. ऋ० ८।९२।१९, अथ० २०।११०।१, उभयत्र ऋषिः श्रुतकक्षः सुकक्षो वा। साम० ७२२।