Devata: पवमानः सोमः
                Rishi: प्रियमेध आङ्गिरसः (प्रथमपादः) नृमेध आङ्गिरसः (शेषास्त्रयः पादाः)
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: 
               
          ए꣣ष꣡ सूर्य꣢꣯मरोचय꣣त्प꣡व꣢मानो꣣ अ꣢धि꣣ द्य꣡वि꣢ । प꣣वि꣡त्रे꣢ मत्स꣣रो꣡ मदः꣢꣯ ॥१२८४
(If you are unable to read the above font properly, please upgrade your operating system.)एष सूर्यमरोचयत्पवमानो अधि द्यवि । पवित्रे मत्सरो मदः ॥१२८४
               Pad Path 
              
              एषः꣢ । सू꣡र्य꣢꣯म् । अ꣣रोचयत् । प꣡व꣢꣯मानः । अ꣡धि꣢꣯ । द्य꣡वि꣢꣯ । प꣣वि꣡त्रे꣢ । म꣣त्सरः꣢ । म꣡दः꣢꣯ ॥१२८४॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1284 | (Kauthum)
                   5 »  2 »   5 »  5 | (Ranayaniya) 10 »  4 » 1 » 5                
                
              
            
             
        