वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣣ष꣡ सूर्य꣢꣯मरोचय꣣त्प꣡व꣢मानो꣣ अ꣢धि꣣ द्य꣡वि꣢ । प꣣वि꣡त्रे꣢ मत्स꣣रो꣡ मदः꣢꣯ ॥१२८४

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष सूर्यमरोचयत्पवमानो अधि द्यवि । पवित्रे मत्सरो मदः ॥१२८४

मन्त्र उच्चारण
पद पाठ

एषः꣢ । सू꣡र्य꣢꣯म् । अ꣣रोचयत् । प꣡व꣢꣯मानः । अ꣡धि꣢꣯ । द्य꣡वि꣢꣯ । प꣣वि꣡त्रे꣢ । म꣣त्सरः꣢ । म꣡दः꣢꣯ ॥१२८४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1284 | (कौथोम) 5 » 2 » 5 » 5 | (रानायाणीय) 10 » 4 » 1 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा का कर्तृत्त्व और महत्त्व वर्णित किया गया है।

पदार्थान्वयभाषाः -

(एषः) इस (पवमानः) क्रियाशील सोम परमात्मा ने (द्यवि अधि) द्युलोक में (सूर्यम्) सूर्य को (अरोचयत्) चमकाया है और (मदः) आनन्दमय यह परमात्मा (पवित्रे) पवित्र अन्तरात्मा में (मत्सरः) आनन्दजनक होता है ॥५॥

भावार्थभाषाः -

बाहरी जगत् में सूर्य, चाँद, तारावली आदि में और अन्दर के जगत् मन, मस्तिष्क आदि में जो कर्तृत्व और महत्त्व दिखायी देता है, वह सब परमात्मा का ही है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः कर्तृत्वं महत्त्वं चाह।

पदार्थान्वयभाषाः -

(एषः) अयम् (पवमानः) क्रियाशीलः सोमः परमात्मा (द्यवि अधि) द्युलोके (सूर्यम्) आदित्यम् (अरोचयत्) रोचितवानस्ति। अपि च, (मदः) आनन्दमयः एष परमात्मा (पवित्रे) पूतेऽन्तरात्मनि (मत्सरः) आनन्दजनको जायते। [माद्यतेः ‘कृधूमदिभ्यः कित्’ उ० ३।७३ इत्यनेन सरन् प्रत्ययः] ॥५॥

भावार्थभाषाः -

बाह्ये जगति सूर्यचन्द्रतारावल्यादौ मानवदेहाभ्यन्तरे मनोमस्तिष्कादौ च यत् कर्तृत्वं महत्त्वं च दृश्यते तत् सर्वं परमात्मन एव ॥५॥