Go To Mantra

यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते । ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥

English Transliteration

yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte | eṣo apaśrito valo gomatīm ava tiṣṭhati ||

Pad Path

यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ । ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥ ८.२४.३०

Rigveda » Mandal:8» Sukta:24» Mantra:30 | Ashtak:6» Adhyay:2» Varga:20» Mantra:5 | Mandal:8» Anuvak:4» Mantra:30


Reads times

SHIV SHANKAR SHARMA

शुभकर्म का फल दिखलाते हैं।

Word-Meaning: - (कुहयाकृते) हे जिज्ञासु ! हे विद्वन् ! (ईजानः) जो पुरुष यज्ञ कर चुका है, वह (कुहया) इस समय कहाँ है। (यत्+पृच्छात्+त्वा) यदि तुझको इस तरह से कोई पूछे, तो इस प्रकार कहना। (एषः+वलः) यह वरणीय यजमान (अपश्रितः) इस स्थान से चला गया और जाकर (गोमतिम्+अपतिष्ठति) गवादिपशुयुक्त भूमि के ऊपर विद्यमान है ॥३०॥
Connotation: - यज्ञों के फलों में सन्देह नहीं करना चाहिये, यह इससे दिखलाते हैं। जो शुभकर्म करते हैं, वे अच्छे फल पाते हैं ॥३०॥
Reads times

SHIV SHANKAR SHARMA

शुभकर्मफलं दर्शयति।

Word-Meaning: - हे कुहयाकृते=हे जिज्ञासो ! ईजानः=इष्टवान् पुरुषः। कुहया=क्व सम्प्रति वर्तते। यद्=यदि एवंविधं प्रश्नम्। त्वा=त्वाम्। पृच्छात्=पृच्छेत। तर्ह्येतद्वाच्यम्। एषः। वलः=वरणीयः। स यजमानः। अपश्रितः=अस्मात् स्थानात् गतः। गत्वा च। गोमतीम्=गवादिपशुयुक्तां भूमिमाश्रित्य। अवतिष्ठति ॥३०॥