Devata: अग्निः 
                Rishi: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
                Chhanda: विराड्गायत्री 
                Swara: षड्जः
               
          न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति । अथै॑ता॒दृग्भ॑रामि ते ॥
                             English Transliteration
              
                              Mantra Audio
                nahi me asty aghnyā na svadhitir vananvati | athaitādṛg bharāmi te ||
               Pad Path 
              
                            न॒हि । मे॒ । अस्ति॑ । अघ्न्या॑ । न । स्वऽधि॑तिः । वन॑न्ऽवति । अथ॑ । ए॒ता॒दृक् । भ॒रा॒मि॒ । ते॒ ॥ ८.१०२.१९
                Rigveda » Mandal:8» Sukta:102» Mantra:19 
                | Ashtak:6» Adhyay:7» Varga:12» Mantra:4 
                | Mandal:8» Anuvak:10» Mantra:19
              
            
            
        