Devata: अग्निः 
                Rishi: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
                Chhanda: निचृद्गायत्री 
                Swara: षड्जः
               
          प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभि॑: । भ॒द्रा सूर्य॑ इवोप॒दृक् ॥
                             English Transliteration
              
                              Mantra Audio
                padaṁ devasya mīḻhuṣo nādhṛṣṭābhir ūtibhiḥ | bhadrā sūrya ivopadṛk ||
               Pad Path 
              
                            प॒दम् । दे॒वस्य॑ । मी॒ळ्हुषः॑ । अना॑धृष्टाभिः । ऊ॒तिऽभिः॑ । भ॒द्रा । सूर्यः॑ऽइव । उ॒प॒ऽदृक् ॥ ८.१०२.१५
                Rigveda » Mandal:8» Sukta:102» Mantra:15 
                | Ashtak:6» Adhyay:7» Varga:11» Mantra:5 
                | Mandal:8» Anuvak:10» Mantra:15
              
            
            
        