Devata: अग्निः 
                Rishi: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
                Chhanda: विराड्गायत्री 
                Swara: षड्जः
               
          शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा । दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥
                             English Transliteration
              
                              Mantra Audio
                śīram pāvakaśociṣaṁ jyeṣṭho yo dameṣv ā | dīdāya dīrghaśruttamaḥ ||
               Pad Path 
              
                            शी॒रम् । पा॒व॒कऽशो॑चिषम् । ज्येष्ठः॑ । यः । दमे॑षु । आ । दी॒दाय॑ । दी॒र्घ॒श्रुत्ऽत॑मः ॥ ८.१०२.११
                Rigveda » Mandal:8» Sukta:102» Mantra:11 
                | Ashtak:6» Adhyay:7» Varga:11» Mantra:1 
                | Mandal:8» Anuvak:10» Mantra:11
              
            
            
        