Go To Mantra

उ॒त स्या न॒: सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा॑ य॒ज्णे अ॒स्मिन् । मि॒तज्ञु॑भिर्नम॒स्यै॑रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥

English Transliteration

uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajṇe asmin | mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ ||

Pad Path

उ॒त । स्या । नः॒ । सर॑स्वती । जु॒षा॒णा । उप॑ । श्र॒व॒त् । सु॒ऽभगा॑ । य॒ज्ञे । अ॒स्मिन् । मि॒तज्ञु॑ऽभिः । न॒म॒स्यैः॑ । इ॒या॒ना । रा॒या । यु॒जा । चि॒त् । उत्ऽत॑रा । सखि॑ऽभ्यः ॥ ७.९५.४

Rigveda » Mandal:7» Sukta:95» Mantra:4 | Ashtak:5» Adhyay:6» Varga:19» Mantra:4 | Mandal:7» Anuvak:6» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (स्या, सरस्वती) वह सरस्वती (नः) हमारे लिए (जुषाणा) सेवन की हुई (अस्मिन्) इस ब्रह्मविद्यारूपी (यज्ञे) यज्ञ में (श्रवत्) आनन्द की वृष्टि करती है (उत) और (मितज्ञुभिः) संयमी पुरुषों द्वारा (इयाना) प्राप्त हुई (सुभगा, राया) धन से मित्रों को वृद्धियुक्त करती है, (चिदुत्तरा) उत्तरोत्तर सौन्दर्य्य को देनेवाली (नमस्यैः) नमस्कार से और (सखिभ्यः) मित्रों को सदैव वृद्धियुक्त करती है ॥४॥
Connotation: - सरस्वती विद्या यदि संयमी पुरुषों द्वारा अर्थात् सदाचारी पुरुषों द्वारा उपदेश की जाय, तो पुरुष को ऐश्वर्य्यशाली बनाती है, सदा के लिए अभ्युदयसम्पन्न करती है ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (स्या, उत, सरस्वती) सा सरस्वती (नः) अस्मभ्यं (जुषाणा) हितं चरन्ती (अस्मिन्) एतस्मिन् (यज्ञे) ऋते (श्रवत्, सुभगा) शोभमाना विराजते (नमस्यैः) स्तोतृभिः (मितज्ञुभिः) संयमीभिः (इयाना) प्राप्यमाणा (राया) धनेन (सखिभ्यः) मित्राणि (चित्, उत्तरा) उत्तरोत्तरं हि (युजा) संयोज्य वर्द्धयति ॥४॥