Go To Mantra

यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत । अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥

English Transliteration

yad devā yatayo yathā bhuvanāny apinvata | atrā samudra ā gūḻham ā sūryam ajabhartana ||

Pad Path

यत् । दे॒वाः॒ । यत॑यः । य॒था॒ । भुव॑नानि । अपि॑न्वत । अत्र॑ । स॒मु॒द्रे । आ । गू॒ळ्हम् । आ । सूर्य॑म् । अ॒ज॒भ॒र्त॒न॒ ॥ १०.७२.७

Rigveda » Mandal:10» Sukta:72» Mantra:7 | Ashtak:8» Adhyay:3» Varga:2» Mantra:2 | Mandal:10» Anuvak:6» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (यत्-यथा यतयः-देवाः) जबकि जैसे परस्पर संगत होते हुए मेघ (भुवनानि-अपिन्वत) जलवर्षा के द्वारा लोकों को सींचते हैं, वैसे (अत्र समुद्रे) इस अन्तरिक्ष में (सूर्यम्-आगूळ्हम्) सृष्टि के आरम्भ में अन्धकार से आच्छादित सूर्य को सूर्य की किरणें पृथक् कर प्रकट करती हैं ॥७॥
Connotation: - मेघ परस्पर मिलकर वर्षा से लोकों को सींचते हैं, सूर्य की किरणें सूर्य को प्रकाशित करती हैं ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यत्-यथा यतयः-देवाः) यतो यथा परस्परं सङ्गच्छमाना मेघाः “यतते गतिकर्मा” [निघ० २।१४] (भुवनानि-अपिन्वत) लोकान् जलवर्षणेन सिञ्चन्ति तथा (अत्र समुद्रे) अस्मिन्-अन्तरिक्षे “समुद्रः-अन्तरिक्षनाम” [निघ० १।३] (सूर्यम् आगूळ्हम्) समन्तात् सृष्टेरारम्भे तमसा गूढं सूर्यं (अजभर्तन) प्रकटयन्ति ॥७॥