Go To Mantra

अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥

English Transliteration

ahaṁ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ | aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā ||

Pad Path

अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः । अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥ १०.१२५.१

Rigveda » Mandal:10» Sukta:125» Mantra:1 | Ashtak:8» Adhyay:7» Varga:11» Mantra:1 | Mandal:10» Anuvak:10» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में पारमेश्वरी ज्ञानशक्ति वसुओं रुद्रों आदित्यों सूर्य चन्द्रमा को धारण करनेवाली सर्वत्र व्याप्त, मनुष्य को ब्रह्मा ऋषि बनानेवाली सब कामनाओं को पूरण करनेवाली है इत्यादि विषय हैं।

Word-Meaning: - (अहम्) मैं महान् परमेश्वर की वाक्-ज्ञानशक्ति (वसुभिः) पृथिवी आदि आठ वसुओं से (रुद्रेभिः) ग्यारह प्राणों से (आदित्यैः) बारह मासों के साथ (उत) और (विश्वदेवैः) ऋतुओं के साथ (चरामि) प्राप्त होती हूँ (अहम्) मैं (उभा-मित्रा वरुणा) दोनों दिन रात को (इन्द्राग्नी) अग्नि विद्युत् को (उभा-अश्विना) दोनों द्युलोक पृथिवीलोक को (बिभर्मि) धारण करती हूँ ॥१॥
Connotation: - परमेश्वर की प्रतिनिधि मैं पारमेश्वरी ज्ञानशक्ति पृथिवी आदि आठ वस्तुओं, प्राणरूप ग्यारह रुद्रों, बारह मासों, अग्नि, विद्युत्, दिन रातों और द्युलोक पृथिवीलोक को धारण करती हूँ ॥१॥
Reads times

BRAHMAMUNI

अस्मिन् सूक्ते पारमेश्वरी ज्ञानशक्तिः वसूनां रुद्राणामादित्यानां सूर्यचन्द्रयोर्धारयित्री सर्वत्र व्याप्ता ब्रह्माणमृषिं सम्पादयित्री सर्वकामपूरयित्रीत्येवमादयो विषयाः सन्ति।

Word-Meaning: - (अहम्) अहम् आम्भृणी वाक् “अम्भृणः-महन्नाम” [निघ० ३।३] महतः परमेश्वरस्य “तस्येदम्” [अष्टा ४।३।१२०] अण् प्रत्ययः सा वाक् पारमेश्वरी-ज्ञानशक्तिः (वसुभिः) पृथिवीप्रभृतिभिरष्टभिः (रुद्रेभिः) एकादशप्राणैः (आदित्यैः) द्वादशमासैः सह (उत) अपि (विश्वदेवैः) ऋतुभिः “ऋतवो वै विश्वदेवाः” [श० ७।१।४।३] (चरामि) प्राप्ता भवामि (अहम्-उभा मित्रा वरुणा) अहमुभावहोरात्रौ “अहोरात्रौ वै मित्रावरुणौ” [ता० २५।१०।१०] (इन्द्राग्नी) अग्निविद्युतौ “यदशनिरिन्द्रः” [कौ० ६।९१] “विद्युद् वा अशनि” [श० ६।१।३।१४] (उभा-अश्विना) उभौ द्यावापृथिव्यौ “इमे ह वै द्यावापृथिवी प्रत्यक्षमश्विनौ” [श० ४।१।५।१६] (बिभर्मि) धारयामि ॥१॥