Go To Mantra

पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ । उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृशः॑ ॥

English Transliteration

patir hy adhvarāṇām agne dūto viśām asi | uṣarbudha ā vaha somapītaye devām̐ adya svardṛśaḥ ||

Mantra Audio
Pad Path

पतिः॑ । हि । अ॒ध्व॒राणा॑म् । अग्ने॑ । दू॒तः । वि॒शाम् । असि॑ । उ॒षः॒बुधः॑ । आ । व॒ह॒ । सोम॑पीतये । दे॒वान् । अ॒द्य । स्वः॒दृशः॑॥

Rigveda » Mandal:1» Sukta:44» Mantra:9 | Ashtak:1» Adhyay:3» Varga:29» Mantra:4 | Mandal:1» Anuvak:9» Mantra:9


Reads times

SWAMI DAYANAND SARSWATI

फिर यह विद्वान् कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (अग्ने) विद्वन ! जो तू (हि) निश्चय करके (अध्वराणाम्) यज्ञ और (विशाम्) प्रज्ञाओं के (पतिः) पालक (असि) हो इससे आप (अद्य) आज (सोमपीतये) अमृतरूपी रसों के पीने रूप व्यवहार के लिये (उषर्बुधः) प्रातःकाल में जागनेवाले (स्वर्दृशः) विद्यारूपी सूर्य्य के प्रकाश से यथावत् देखने वाले (देवान्) विद्वान् वा दिव्यगुणों को (आवह) प्राप्त हूजिये ॥९॥
Connotation: - सभासेनाध्यक्षादि विद्वान् लोग विद्या पढ़के प्रजा पालनादि यज्ञों की रक्षा के लिये प्रजा में दिव्य गुणों का प्रकाश नित्य किया करें ॥९॥
Reads times

SWAMI DAYANAND SARSWATI

(पतिः) पालयिता (हि) खलु (अध्वराणाम्) यज्ञानाम् (अग्ने) नीतिज्ञ विद्वन् (दूतः) यो दुनोति शत्रून् भेत्तुं जानाति सः (विशाम्) प्रजानाम् (असि) (उषर्बुधः) य उषसि बुध्यन्ते तान् (आ) आभिमुख्ये (वह) प्राप्नुहि (सोमपीतये) सोमानाममृतरसानां पानं यस्मिन् व्यवहारे तस्मै। अत्र सह#सुपा इति समासः। (देवान्) विदुषो दिव्यगुणान्वा (अद्य) अस्मिन्दिने (स्वर्दृशः) ये सुखेन विद्यानन्दं पश्यन्ति तान् ॥९॥ #[अ० २।१।४।]

Anvay:

पुनरयं विद्वान् कीदृश इत्युपदिश्यते।

Word-Meaning: - हे अग्ने विद्वन् ! यस्त्वमध्वराणां विशां पतिरसि तस्मात्तमद्य हि सोमपीतय उषर्बुधः स्वर्दृशो देवानावह ॥९॥
Connotation: - सभासेनाद्यध्यक्षादयो विद्वांसो विद्यापाठन प्रजापालनादियज्ञानां रक्षायै प्रजासु दिव्यगुणान्नित्यं प्रकाशयेयुः ॥९॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - सभासेनाध्यक्ष इत्यादी विद्वान लोकांनी विद्या शिकून प्रजापालनरूपी यज्ञाच्या रक्षणासाठी प्रजेमध्ये दिव्य गुण नित्य प्रकट करावेत. ॥ ९ ॥