Go To Mantra

यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन । यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥

English Transliteration

yaṁ tvā devāso manave dadhur iha yajiṣṭhaṁ havyavāhana | yaṁ kaṇvo medhyātithir dhanaspṛtaṁ yaṁ vṛṣā yam upastutaḥ ||

Mantra Audio
Pad Path

यम् । त्वा॒ । दे॒वासः॑ । मन॑वे । द॒धुः । इ॒ह । यजि॑ष्ठम् । ह॒व्य॒वा॒ह॒न॒ । यम् । कण्वः॑ । मेध्य॑अतिथिः । ध॒न॒स्पृत॑म् । यम् । वृषा॑ । यम् । उ॒प॒स्तु॒तः॥

Rigveda » Mandal:1» Sukta:36» Mantra:10 | Ashtak:1» Adhyay:3» Varga:9» Mantra:5 | Mandal:1» Anuvak:8» Mantra:10


Reads times

SWAMI DAYANAND SARSWATI

मनुष्य किस प्रकार के पुरुष को सभाध्यक्ष करें, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (हव्यवाहन) ग्रहण करने योग्य वस्तुओं की प्राप्ति करानेवाले सभ्यजन ! (यम्) जिस विचारशील (यजिष्ठम्) अत्यन्त यज्ञ करनेवाले (त्वा) आप को (देवासः) विद्वान् लोग (मनवे) विचारने योग्य राज्य की शिक्षा के लिये (इह) इस पृथिवी में (दधुः) धारण करते (यम्) जिस शिक्षा पाये हुए (धनस्पृतम्) विद्या सुवर्ण आदि धन से युक्त आप को (मेध्यातिथिः) पवित्र अतिथियों से युक्त अध्यापक (कण्वः) विद्वान् पुरुष स्वीकार करता (यम्) जिस सुख की वृष्टि करनेवाले (त्वा) आप को (वृषा) सुखों का फैलानेवाला धारण करता और (यम्) जिस स्तुति के योग्य आप को (उपस्तुतः) समीपस्थ सज्जनों की स्तुति करनेवाला राजपुरुष धारण करता है उन आप को हम लोग सभापति के अधिकार में नियत करते हैं ॥१०॥
Connotation: - इस सृष्टि में सब मनुष्यों को चाहिये कि विद्वान् और अन्य सबको चतुर पुरुष मिल के जिस विचारशील ग्रहण के योग्य वस्तुओं के प्राप्त करानेवाले शुभ गुणों से भूषित विद्या सुवर्णादिधनयुक्त सभा के योग्य पुरुष को राज्य शिक्षा के लिये नियुक्त करें उसी पिता के तुल्य पालन करनेवाला जन राजा होवे ॥१०॥
Reads times

SWAMI DAYANAND SARSWATI

(यम्) मननशीलम् (त्वा) त्वाम् (देवासः) विद्वांसः (मनवे) मननयोग्याय राजशासनाय (दधुः) दध्यासुः। अत्र लिङर्थे लिट्। (इह) अस्मिन् संसारे (यजिष्ठम्) अतिशयेन यष्टारम् (हव्यवाहन) हव्यान्यादातु-मर्हाणि वसूनि वहति प्राप्नोति तत्संबुद्धौ सभ्यजन (यम्) शिक्षितम् (कण्वः) मेधावीजनः (मेध्यातिथिः) मेध्यैरतिथिभिर्युक्तोऽध्यापकः (धनस्पृतम्) धनैर्विद्यासुवर्णादिभिः स्पृतः प्रीतः सेवितस्तम् (यम्) सुखस्य वर्षकम् (वृषा) विद्यावर्षकः (यम्) स्तोतुमर्हम् (उपस्तुतः) उपगतः स्तौति स उपस्तुतो विद्वान्। अत्र स्तुधातोर्बाहुलकादौणादिकः क्तः प्रत्ययः ॥१०॥

Anvay:

मनुष्याः कीदृशं सभेशं कुर्य्युरित्याह।

Word-Meaning: - हे हव्यवाहन यं यजिष्ठं त्वा त्यां देवासो मनव इह दधुर्दधति। यं धनस्पृतं त्वा त्वां मेध्यातिथिः कण्वो दधे। यं त्वा त्वां वृषादधे। यं त्वा त्वामुपस्तुतो दधे तं त्वां वयं सभापतित्वेनाङ्गी कुर्महे ॥१०॥
Connotation: - अस्मिञ्जगति सर्वैर्मनुष्यैर्विद्वांसोऽन्ये च श्रेष्ठपुरुषा मिलित्वा यं विचारशीलमादेयवस्तुप्रापकं शुभगुणाढ्यं विद्यासुवर्णादिधनयुक्तं सभ्यजनं राज्यशासनाय नियुञ्ज्युस्स, एव पितृवत्पालको राजा भवेत् ॥१०॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या सृष्टीत सर्व माणसांनी विद्वान व इतर सर्व श्रेष्ठ चतुर पुरुषांनी मिळून ज्या विचारशील ग्रहण करण्यायोग्य वस्तूंना प्राप्त करविणाऱ्या शुभ गुणांनी भूषित विद्या सुवर्ण इत्यादी धनयुक्त सभेच्या योग्य पुरुषाला राज्य शिक्षणासाठी नियुक्त करावे तोच पित्याप्रमाणे पालन करणारा राजा असावा. ॥ १० ॥