Go To Mantra

येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः। गृ॒हानुप॑ ह्वयामहे॒ ते नो॑ जानन्त्वाय॒तः ॥

Mantra Audio
Pad Path

येषाम् । अधिऽएति । प्रऽवसन् । येषु । सौमनस: । बहु: । गृहान् । उप । ह्वयामहे । ते । न: । जानन्तु । आऽयत: ॥६२.३॥

Atharvaveda » Kand:7» Sukta:60» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

कुवचन के त्याग का उपदेश।

Word-Meaning: - (प्रवसन्) परदेश बसता हुआ मनुष्य (येषाम्) जिन [गृहस्थों] का (अध्येति) स्मरण करता है, और (येषु) जिन में (बहुः) अधिक (सौमनसः) प्रीतिभाव है, (गृहान्) उन घरवालों को (उप ह्वयामहे) हम प्रीति से बुलाते हैं, (ते) वे लोग (आयतः) आते हुए (नः) हमको (जानन्तु) जानें ॥३॥
Connotation: - जिस प्रकार परदेश गया हुआ पुरुष प्रीति से घरवालों का स्मरण करता रहता है, वैसे ही घरवाले प्रीति से उसका स्मरण रक्खें ॥३॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−३।४२। और संस्कारविधि गृहाश्रम प्रकरण में भी आया है ॥
Footnote: ३−(येषाम्) गृहस्थानाम् (अध्येति) इक् स्मरणे। अधीगर्थदयेशां कर्मणि। पा० ३।२।५२। इति कर्मणि षष्ठी। स्मरणं करोति (प्रवसन्) देशान्तरे वसन् पुरुषः (येषु) गृहेषु (सौमनसः) अ० ३।३०।७। सुप्रीतिभावः (बहुः) अधिकः (गृहान्) गृहस्थान् पुरुषान् (उप) सत्कारेण (ह्वयामहे) आह्वयामः। अन्यत् पूर्ववत्-म० २ ॥