Go To Mantra

प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः। विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥

Mantra Audio
Pad Path

प्रऽजाम् । ऋतस्य । पिप्रत: । प्र । यत् । भरन्त । वह्नय: ॥ विप्रा: । ऋतस्य । वाहसा ॥१३८.२॥

Atharvaveda » Kand:20» Sukta:138» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (ऋतस्य) सत्य धर्म का (पिप्रतः) पालन करते हुए (वह्नयः) ले चलनेवाले [नेता लोग] (प्रजाम्) प्रजा को (यत्) जब (प्र) भले प्रकार (भरन्त) पुष्ट करते हैं, [तब] (विप्राः) बुद्धिमान् लोग (ऋतस्य) सत्य धर्म के (वाहसा) प्राप्त करानेवाले [होते हैं] ॥२॥
Connotation: - नेता गण सत्यव्रती होकर प्रजा को सुख देकर विद्वानों द्वारा सत्य धर्म का प्रचार करें ॥२॥
Footnote: २−(प्रजाम्) राज्यजनान् (ऋतस्य) सत्यधर्मस्य (पिप्रतः) पालनं कुर्वन्तः (प्र) प्रकर्षेण (यत्) यदा (भरन्त) भरन्ति। पुष्णन्ति (वह्नयः) वोढारः। नेतारः पुरुषाः (विप्राः) मेधाविनः (ऋतस्य) सत्यधर्मस्य (वाहसा) वहियुभ्यां णित्। स० ३।११९। वह प्रापणे-असच्, स च णित्, विसर्गलोपः। वाहसाः। वोढारः प्रापयितारः सन्ति ॥