बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (ऋतस्य) सत्य धर्म का (पिप्रतः) पालन करते हुए (वह्नयः) ले चलनेवाले [नेता लोग] (प्रजाम्) प्रजा को (यत्) जब (प्र) भले प्रकार (भरन्त) पुष्ट करते हैं, [तब] (विप्राः) बुद्धिमान् लोग (ऋतस्य) सत्य धर्म के (वाहसा) प्राप्त करानेवाले [होते हैं] ॥२॥
भावार्थभाषाः - नेता गण सत्यव्रती होकर प्रजा को सुख देकर विद्वानों द्वारा सत्य धर्म का प्रचार करें ॥२॥
टिप्पणी: २−(प्रजाम्) राज्यजनान् (ऋतस्य) सत्यधर्मस्य (पिप्रतः) पालनं कुर्वन्तः (प्र) प्रकर्षेण (यत्) यदा (भरन्त) भरन्ति। पुष्णन्ति (वह्नयः) वोढारः। नेतारः पुरुषाः (विप्राः) मेधाविनः (ऋतस्य) सत्यधर्मस्य (वाहसा) वहियुभ्यां णित्। स० ३।११९। वह प्रापणे-असच्, स च णित्, विसर्गलोपः। वाहसाः। वोढारः प्रापयितारः सन्ति ॥