Go To Mantra

अपू॒पवा॒नन्न॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥

Mantra Audio
Pad Path

अपूपऽवान् । अन्नऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥४.२१॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:21


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

यजमान के कर्तव्य का उपदेश।

Word-Meaning: - (अपूपवान्) अपूपों [शुद्धपके हुए भोजनों मालपूए पूड़ी आदि]वाला, (अन्नवान्) अन्न [जौ, चावल, गेहूँ, उरद आदि]वाला (चरुः) चरु... [मन्त्र १६] ॥२१॥
Connotation: - मन्त्र १६ के समान है॥२१॥
Footnote: २१−(अन्नवान्) अदनीयपदार्थयुक्तः। यवव्रीहिगोधूममाषादियुक्तः। अन्यत्पूर्ववत्-म० १६ ॥