वांछित मन्त्र चुनें

अपू॒पवा॒नन्न॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥

मन्त्र उच्चारण
पद पाठ

अपूपऽवान् । अन्नऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥४.२१॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:21


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

यजमान के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अपूपवान्) अपूपों [शुद्धपके हुए भोजनों मालपूए पूड़ी आदि]वाला, (अन्नवान्) अन्न [जौ, चावल, गेहूँ, उरद आदि]वाला (चरुः) चरु... [मन्त्र १६] ॥२१॥
भावार्थभाषाः - मन्त्र १६ के समान है॥२१॥
टिप्पणी: २१−(अन्नवान्) अदनीयपदार्थयुक्तः। यवव्रीहिगोधूममाषादियुक्तः। अन्यत्पूर्ववत्-म० १६ ॥