Go To Mantra

या त॑ इन्द्रत॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।यये॑न्द्र त॒न्वा॒न्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒ शर्म॒ यच्छ॒तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

Mantra Audio
Pad Path

या । ते । इन्द्र । तनू: । अप्ऽसु । या । पृथिव्याम् । या । अन्त: । अग्नौ । या । ते । इन्द्र । पवमाने । स्व:ऽविदि । यया । इन्द्र । तन्वा । अन्तरिक्षम् । विऽआपिथ । तया । न: । इन्द्र । तन्वा । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१३॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:13


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (या) जो (ते) तेरी (तनूः) उपकार शक्ति (अप्सु) जलमें और (या) जो (पृथिव्याम्) पृथिवी में है, (इन्द्र) हे इन्द्र ! (या) जो (ते)तेरी [उपकार शक्ति] (अग्नौ अन्तः) अग्नि के भीतर और (या) जो (स्वर्विदि) सुखपहुँचानेवाले (पवमाने) शुद्ध करनेवाले पवन में है। (इन्द्र) हे इन्द्र ! (यया)जिस (तन्वा) उपकार शक्ति से (अन्तरिक्षम्) आकाश में (व्यापिथ) तू व्यापा है, (इन्द्र) हे इन्द्र ! (तया) (तन्वा) उपकार शक्ति से (नः) हमें (शर्म) सुख (यच्छ)दे, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही... [मन्त्र ६]॥१३॥
Connotation: - परमात्मा ने पृथिवीआदि पाँच तत्त्वों में अनन्त उपकार शक्ति दी है, मनुष्य उन तत्त्वों के विज्ञानसे उपकार लेकर सुख प्राप्त करें ॥१३॥
Footnote: १३−(या) (ते) तव (तनूः) कृषिचमितनि–०। उ०१।८०। तन उपकारे-ऊ प्रत्ययः। उपकारशक्तिः (अप्सु) उदकेषु (पृथिव्याम्) भूमौ (अन्तः) मध्ये (अग्नौ) (पवमाने) संशोधके पवने (स्वर्विदि) सुखप्रापके (यया) (तन्वा) उपकारशक्त्या (अन्तरिक्षम्) आकाशम् (व्यापिथ) त्वं व्याप्तवानसि (तया) (नः) अस्मभ्यम् (तन्वा) उपकारशक्त्या (शर्म) सुखम् (यच्छ) देहि। अन्यत् पूर्ववत्॥