वांछित मन्त्र चुनें

य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत। य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ॥

मन्त्र उच्चारण
पद पाठ

यशा: । इन्द्र: । यशा: । अग्नि: । यशा: । सोम: । अजायत । यशा: । विश्वस्य । भूतस्य । अहम् । अस्मि । यश:ऽतम: ॥५८.३॥

अथर्ववेद » काण्ड:6» सूक्त:58» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

यश पाने के लिये उपदेश।

पदार्थान्वयभाषाः - यह मन्त्र इसी काण्ड के सूक्त ३९ मन्त्र ३ में आ चुका है, वहाँ देख लेवें ॥३॥
टिप्पणी: ३−अयं मन्त्रो व्याख्यातः−अ० ६।३९।३ ॥