Go To Mantra

य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत। य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ॥

Mantra Audio
Pad Path

यशा: । इन्द्र: । यशा: । अग्नि: । यशा: । सोम: । अजायत । यशा: । विश्वस्य । भूतस्य । अहम् । अस्मि । यश:ऽतम: ॥५८.३॥

Atharvaveda » Kand:6» Sukta:58» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

यश पाने के लिये उपदेश।

Word-Meaning: - यह मन्त्र इसी काण्ड के सूक्त ३९ मन्त्र ३ में आ चुका है, वहाँ देख लेवें ॥३॥
Footnote: ३−अयं मन्त्रो व्याख्यातः−अ० ६।३९।३ ॥