च॒न्द्रमा॑अ॒प्स्वन्तरा सु॑प॒र्णो धा॑वते दि॒वि। न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्तिविद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
पद पाठ
चन्द्रमा: । अप्ऽसु । अन्त:। आ । सुऽपर्ण: । धावते । दिवि । न । व:। हिरण्यऽनेमय: । पदम् । विन्दन्ति । विऽद्युत: । वित्तम् । मे । अस्य । रोदसी इति ॥४.८९॥
अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:89
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सूर्यचन्द्र आदि के विषय का उपदेश।
पदार्थान्वयभाषाः - (सुपर्णः) सुन्दरपूर्त्ति करनेवाला (चन्द्रमाः) चन्द्रलोक (अप्सु अन्तः) [अपने] जलों के भीतर (दिवि) सूर्य के प्रकाश में (आ धावते) दौड़ता रहता है। (हिरण्यनेमयः) हेप्रकाशस्वरूप परमात्मा में सीमा रखनेवाले (विद्युतः) विविध प्रकाशमान [सब लोको !] (वः) तुम्हारे (पदम्) ठहराव को (न विन्दन्ति) वे [जिज्ञासु लोग] नहीं पातेहैं, (रोदसी) हे पृथिवी और सूर्य के समान स्त्री-पुरुषो ! (मे) मेरे (अस्य) इस [वचन] का (वित्तम्) तुम दोनों ज्ञान करो ॥८९॥
भावार्थभाषाः - चन्द्रमा अपने मण्डलके समुद्रों पर सूर्य की किरणों के पड़ने से प्रकाशित होकर अपनी जलमय शीतलकिरणों द्वारा पृथिवी के पदार्थों को पुष्ट करता है, इस के अतिरिक्त परमात्मा कीअनन्त रचनाओं, अनन्त सूर्य पृथिवी आदि लोकों को जिज्ञासु लोग खोजते जाते हैं औरअन्त नहीं पाते। उस जगदीश्वर की महिमा को जानकर सब स्त्री-पुरुष अपना सामर्थ्यबढ़ावें ॥८९॥यह मन्त्र ऋग्वेद में है−१।१०५।१ और सामवेद में पू० ५।३।९। औरपहिले दो पाद यजुर्वेद में हैं−३३।९० ॥ इति चतुर्थोऽनुवाकः ॥ इति चतुस्त्रिंशः प्रपाठकः ॥इत्यष्टादशंकाण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमासदक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषुलब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये अष्टादशंकाण्डं समाप्तम् ॥
टिप्पणी: ८९−(चन्द्रमाः) चन्द्रलोकः (अप्सु) स्वमण्डलस्थेषु जलेषु (अन्तः) मध्ये (आ) समन्तात् (सुपर्णः) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। सु+पॄपालनपूरणयोः-न प्रत्ययः। सुष्ठु पूरयिता (धावते) शीघ्रं गच्छति (दिवि) सूर्यस्यप्रकाशे (न) निषेधे (वः) युष्माकम् (हिरण्यनेमयः) हर्यतेः कन्यन् हिर्च। उ०५।४४। हर्य गतिकान्त्योः-कन्यन्। नियो मिः। उ० ४।४३। णीञ् प्रापणे-मि प्रत्ययः।हिरण्ये कमनीये प्रकाशस्वरूपे परमात्मनि नेमिः सीमा येषां ते तथाभूतास्तत्सम्बुद्धौ (पदम्) स्थितिम् (विन्दन्ति) लभन्ते (विद्युतः) वि+द्युतदीप्तौ-क्विप्। हे विविधप्रकाशमानलोकाः (वित्तम्) जानीतम्। ज्ञानं कुरुतम् (मे)मम (अस्य) वचनस्य (रोदसी) हे द्यावापृथिव्याविव प्रजे स्त्रीपुरुषौ ॥