वांछित मन्त्र चुनें

ये॒स्माकं॑पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ॥

मन्त्र उच्चारण
पद पाठ

ये । अस्माकम् । पितर: । तेषाम् । बर्हि: । असि ॥४.६८॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:68


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पितरों के सत्कार का उपदेश।

पदार्थान्वयभाषाः - (ये) जो पुरुष (अस्माकम्) हमारे बीच (पितरः) पितर [ज्ञानी पुरुष] हैं, (तेषाम्) उनका [यहाँ] (बर्हिः) उत्तम आसन (असि) है ॥६८॥
भावार्थभाषाः - मनुष्य ध्यान रक्खेंकि सर्वहितकारी ज्ञानी पुरुष सदा प्रतिष्ठा पावें ॥६८॥
टिप्पणी: ६८−(ये) पुरुषाः (अस्माकम्) अस्माकं मध्ये (पितरः) पालका ज्ञानिनः (तेषाम्) पितॄणाम् (बर्हिः)उत्तमासनम् (असि) प्रथमस्य मध्यमपुरुषः। अस्ति। भवति ॥