बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
पितरों के सत्कार का उपदेश।
पदार्थान्वयभाषाः - (ये) जो पुरुष (अस्माकम्) हमारे बीच (पितरः) पितर [ज्ञानी पुरुष] हैं, (तेषाम्) उनका [यहाँ] (बर्हिः) उत्तम आसन (असि) है ॥६८॥
भावार्थभाषाः - मनुष्य ध्यान रक्खेंकि सर्वहितकारी ज्ञानी पुरुष सदा प्रतिष्ठा पावें ॥६८॥
टिप्पणी: ६८−(ये) पुरुषाः (अस्माकम्) अस्माकं मध्ये (पितरः) पालका ज्ञानिनः (तेषाम्) पितॄणाम् (बर्हिः)उत्तमासनम् (असि) प्रथमस्य मध्यमपुरुषः। अस्ति। भवति ॥