Go To Mantra

ये॒स्माकं॑पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ॥

Mantra Audio
Pad Path

ये । अस्माकम् । पितर: । तेषाम् । बर्हि: । असि ॥४.६८॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:68


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

पितरों के सत्कार का उपदेश।

Word-Meaning: - (ये) जो पुरुष (अस्माकम्) हमारे बीच (पितरः) पितर [ज्ञानी पुरुष] हैं, (तेषाम्) उनका [यहाँ] (बर्हिः) उत्तम आसन (असि) है ॥६८॥
Connotation: - मनुष्य ध्यान रक्खेंकि सर्वहितकारी ज्ञानी पुरुष सदा प्रतिष्ठा पावें ॥६८॥
Footnote: ६८−(ये) पुरुषाः (अस्माकम्) अस्माकं मध्ये (पितरः) पालका ज्ञानिनः (तेषाम्) पितॄणाम् (बर्हिः)उत्तमासनम् (असि) प्रथमस्य मध्यमपुरुषः। अस्ति। भवति ॥